Tattvaparicchedastṛtīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तत्त्वपरिच्छेदस्तृतीयः

tattvaparicchedastṛtīyaḥ



mūlalakṣaṇatattvamaviparyāsalakṣaṇam|

phalahetumayaṃ tattvaṃ sūkṣmaudārikameva ca||1||



prasiddhaṃ śuddhiviṣayaṃ saṅgrāhyaṃ bhedalakṣaṇam|

kauśalyatattvaṃ daśadhā ātmadṛṣṭivipakṣataḥ||2||



svabhāvastrividho'sacca nityaṃ saccā'pyatattvataḥ|

sadasattattvataśceti svabhāvatrayamiṣyate||3||



samāropā'pavādasya dharmapudgalayoriha|

grāhyagrāhakayoścāpi bhāvā'bhāve ca darśanam||4||



yajjñānānna pravarteta taddhi tattvasya lakṣaṇam|

asadartho hyanityārtha utpādadavyayalakṣaṇaḥ||5||



samalā'malabhāvena mūlatattve yathākramam|

duḥkhamādānalakṣmākhyaṃ sambandhenā'paraṃ matam||6||



abhāvaścāpyatadbhāvaḥ prakṛtiḥ śūnyatā matā|

alakṣaṇañca nairātmyaṃ tad-vilakṣaṇameva ca||7||



svalakṣaṇañca nirdiṣṭaṃ duḥkhasatyamato matam|

vāsanā'tha samutthānamavisaṃyoga eva ca||8||



svabhāvadvayanotpattirmalaśāntidvayaṃ matam|

parijñāyāṃ prahāṇe ca prāptisākṣātkṛtāvayam||9||



mārgasatyaṃ samākhyātaṃ prajñaptipratipattitaḥ|

tathodbhāvanayaudāraṃ paramārthantu ekataḥ||10||



arthaprāptiprapattyā hi paramārthastridhā mataḥ|

nirvikārā'viparyāsapariniṣpattito dvayam||11||



lokaprasiddhamekasmāt trayād yuktiprasiddhakam|

viśuddhagocaraṃ dvedhā ekasmādeva kīrtitam||12||



nimittasya vikalpasya nāmnaśca dvayasaṅgrahaḥ|

samyagjñānasatattvasya ekenaiva ca saṅgrahaḥ||13||



pravṛttitattvaṃ dvividhaṃ sanniveśakupannatā|

ekaṃ lakṣaṇavijñaptiśuddhisamyakprapannatā||14||



ekahetutvabhoktṛtvakartṛtvavaśavartane|

ādhipatyārthanityatve kleśaśuddhyāśraye'pi ca||15||



yogitvā'muktamuktatve ātmadarśanameṣu hi|

parikalpavikalpārthadharmatārthena teṣu te||16||



anekatvā'bhisaṅkṣepaparicchedārtha āditaḥ|

grāhakagrāhyatadgrāhabījārthaścā'paro mataḥ||17||



veditārthaparicchedabhogāyadvārato'param|

punarhetuphalāyāsānāropā'napavādataḥ||18||



aniṣṭeṣṭaviśuddhīnāṃ samotpattyādhipatyayoḥ|

samprāptisamudācārapāratantryārthato'param||19||



grahaṇasthānasandhānabhogaśuddhidvayārthataḥ|

phalahetūpayogārthanopayogāttathā'param||20||



vedanāsanimittārthatannimittaprapattitaḥ|

tacchamapratipakṣārthayogādaparamiṣyate||21||



guṇadoṣā'vikalpena jñānena parataḥ svayam|

niryāṇādaparaṃ jñeyaṃ saprajñaptisahetukāt||22||



nimittāt praśamāt sārthāt paścimaṃ samudāhṛtam||



||iti tattvaparicchedastṛtīyaḥ||